A 57-21(10) Laghustava
Manuscript culture infobox
Filmed in: A 57/21
Title: Devībṛhaccaryāstotra
Dimensions: 31.5 x 4 cm x 31 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1607
Remarks:
Reel No. A 57-21j
Title Laghustava
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 31.5 x 4.0 cm
Binding Hole 1
Folios 31
Lines per Folio 4-5
Foliation letters in the left margin of the verso
Place of Deposite NAK
Accession No. 1-1607
Manuscript Features
Excerpts
Beginning
❖ namaḥ sarasvatyai ||
aindrasyeva śarāsanasya dadhatīṃ madhye lalāṭaṃ prabhāṃ
śauklīṃ kāntim anuṣṭu(!) gaurivaśir asyā tanvatī sarvvadaḥ |
eṣāsau tripurā hṛdi dyutir ivoṃstuśauḥ(?) sadāhaḥ sthitāc
chindyāt vaḥ sahasā padais tribhir aghaṃ dyotirmmayī vāgmayī || 1 || (fol. 23v1-2) (exp. 029)
End
sāvadyan niravadyam astu yadi vā kim vā na yā cintayā
nnūnam(!) stotram idaṃ paṭhiṣyati jano yasyāsti bhakti(s) tvayi |
sañcintyāpi laghutvam ātmani dṛḍhaṃ sañjāyamānaṃ haṭhāt (tvadbhaktyā)
mukharīkṛtena racitaṃ stotram mayāpi dhruvam || 21 || (fol. 26v2-4)
Colophon
○ || iti śrīlaghupātavirataṃ(!) laghustavaṃ || ○ ||
ānandodbhavaghūrṇṇamānam anadyaṃ(!) nidrāt hāsodbhavaṃ
vedavyākaraṇāntragaiha(!)karaṇe kṣobhādisiddhyaṣṭakam |
vaśyākarṣapurapraveśakavitāṃ(!) tarkoktiḥ(!) muktipradaṃ
laghvījāpyam idaṃ karo(!) satata(!) yāgā bhaved maṇḍalī | (fol. 26v4-5) (exp. 032)
Microfilm Details
Reel No. A 57/21
Date of Filming 03-11-1970
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 2005