A 57-21(10) Laghustava

Manuscript culture infobox

Filmed in: A 57/21
Title: Devībṛhaccaryāstotra
Dimensions: 31.5 x 4 cm x 31 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1607
Remarks:

Reel No. A 57-21j

Title Laghustava

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 31.5 x 4.0 cm

Binding Hole 1

Folios 31

Lines per Folio 4-5

Foliation letters in the left margin of the verso

Place of Deposite NAK

Accession No. 1-1607

Manuscript Features

Excerpts

Beginning

❖ namaḥ sarasvatyai ||

aindrasyeva śarāsanasya dadhatīṃ madhye lalāṭaṃ prabhāṃ
śauklīṃ kāntim anuṣṭu(!) gaurivaśir asyā tanvatī sarvvadaḥ |
eṣāsau tripurā hṛdi dyutir ivoṃstuśauḥ(?) sadāhaḥ sthitāc
chindyāt vaḥ sahasā padais tribhir aghaṃ dyotirmmayī vāgmayī || 1 || (fol. 23v1-2) (exp. 029)


End

sāvadyan niravadyam astu yadi vā kim vā na yā cintayā
nnūnam(!) stotram idaṃ paṭhiṣyati jano yasyāsti bhakti(s) tvayi |
sañcintyāpi laghutvam ātmani dṛḍhaṃ sañjāyamānaṃ haṭhāt (tvadbhaktyā)
mukharīkṛtena racitaṃ stotram mayāpi dhruvam || 21 || (fol. 26v2-4)


Colophon

○ || iti śrīlaghupātavirataṃ(!) laghustavaṃ || ○ ||

ānandodbhavaghūrṇṇamānam anadyaṃ(!) nidrāt hāsodbhavaṃ
vedavyākaraṇāntragaiha(!)karaṇe kṣobhādisiddhyaṣṭakam |
vaśyākarṣapurapraveśakavitāṃ(!) tarkoktiḥ(!) muktipradaṃ
laghvījāpyam idaṃ karo(!) satata(!) yāgā bhaved maṇḍalī | (fol. 26v4-5) (exp. 032)


Microfilm Details

Reel No. A 57/21

Date of Filming 03-11-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 2005